ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 381.

Tassa hatthato muttā sunakhā gaṇhiṃsu. Godhānaṃ mahāvināso
uppajji. Bodhisatto kakaṇṭakaṃ nissāya bhayaṃ uppannanti
ñatvā pāpapurisasaṃsaggo nāma na kātabbo pāpe nissāya
hitasukhaṃ nāma natthi ekassa pāpakakaṇṭakassa vasena ettakānaṃ
godhānaṃ vināso jātoti vātabilena palāyanto imaṃ gāthamāha
         na pāpajanasaṃsevī    accantasukhamedhati
         godhākulaṃ kakaṇṭāva  kaliṃ pāpeti attānanti.
     Tatrāyaṃ saṅkhepattho pāpajanasaṃsevī puggalo accantaṃ sukhaṃ
nirantarasukhaṃ nāma na edhati na vindati na paṭilabhati. Yathā kiṃ.
Godhākulaṃ kakaṇṭāva yathā kakaṇṭakā godhākulaṃ sukhaṃ na labhati
evaṃ pāpajanasaṃsevī sukhaṃ na labhati ekanteneva kaliṃ pāpeti attānaṃ
kali vuccati vināso ekanteneva pāpasevī attānañca aññe
ca attanā saddhiṃ vasante vināsaṃ pāpetīti. Pāliyampana kaliṃ
pāpeyyāti likhanti. Taṃ byañjanaṃ aṭṭhakathāyaṃ natthi. Atthopissa
na yujjati. Tasmā yathāvuttameva gahetabbaṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kakaṇṭako devadatto ahosi bodhisattassa putto
anovādakagodhapilliko vipakkhasevī bhikkhu godharājā pana ahamevāti.
                     Godhajātakaṃ paṭhamaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 36 Page 381. http://84000.org/tipitaka/read/attha_page.php?book=36&page=381&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7572&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7572&pagebreak=1#p381


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]