ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 384.

Susānā nikkhamitvā parikkhāyaṃ nhāyitvā āgatamaggeneva nagaraṃ
pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
dhutto devadatto ahosi sigālarājā pana ahamevāti.
                      Sigālajātakaṃ dutiyaṃ.
                        -------
                     3. Virocanajātakaṃ
     lasī ca te nipphalitāti idaṃ satthā veḷuvane viharanto
devadattena gayāsīse sugatālayassa dassitabhāvaṃ ārabbha kathesi.
     Devadatto hi parihīnajjhāno lābhasakkārā parihīno attheko
upāyoti cintetvā satthāraṃ pañca vatthūni yācitvā alabhamāno
dvinnaṃ aggasāvakānaṃ saddhivihārike adhunā pabbajite dhammavinayamhi
akovide pañcasate bhikkhū gahetvā gayāsīsaṃ gantvā saṅghaṃ bhinditvā
ekasīmāyaṃ āveṇikaṃ saṅghakammaṃ akāsi. Satthā tesaṃ bhikkhūnaṃ
ñāṇaparipākakālaṃ ñatvā dve aggasāvake pesesi. Te disvā
devadatto tuṭṭhamānaso rattiṃ dhammaṃ desayamāno buddhalīḷhaṃ
karissāmīti sugatālayaṃ dassento vigatathīnamiddho kho āvuso
sārīputta bhikkhusaṅgho paṭibhātu taṃ bhikkhūnaṃ  dhammīkathā piṭṭhi me
āgilāyati tamahaṃ āyamissāmīti vatvā niddaṃ upagato. Dve
aggasāvakā tesaṃ bhikkhūnaṃ dhammaṃ desetvā maggaphalehi pabodhetvā



The Pali Atthakatha in Roman Character Volume 36 Page 384. http://84000.org/tipitaka/read/attha_page.php?book=36&page=384&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7632&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7632&pagebreak=1#p384


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]