ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 399.

Nānubhossati imaṃ mayhaṃ dukkhaṃ etadeva hi maṃ bādhatīti.
     So naṃ evaṃ mātugāmaṃ  ārabbha vippalapantoyeva kālaṃ
katvā niraye nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
jāyapatikā idāni jāyapatikā taṃ kāraṇaṃ paccakkhaṃ katvā ṭhitā
ākāsaṭṭhakadevatā pana ahamevāti.
                    Puppharattajātakaṃ sattamaṃ.
                       ---------
                      8. Sigālajātakaṃ
     nāhaṃ punaṃ na ca punanti idaṃ satthā jetavane viharanto
kilesaniggahaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira pañcasatamattā sahāyakā mahāvibhavā seṭṭhiputtā
satthu dhammadesanaṃ sutvā sāsane uraṃ datvā pabbajitvā jetavane
antokoṭisaṇṭhāre vihariṃsu. Athekadivasaṃ tesaṃ aḍḍharattasamaye
kilesanissito saṅkappo uppajji. Te ukkaṇṭhitā attano
jahitakilese puna gaṇhituṃ cittaṃ uppādayiṃsu. Atha satthā
aḍḍharattasamanantare sabbaññutañāṇadaṇḍadīpakaṃ ukkhipitvā katarāya nu
kho ratiyā jetavane bhikkhū viharantīti bhikkhūnaṃ ajjhāsayaṃ
olokento tesaṃ bhikkhūnaṃ abbhantare kāmarāgasaṅkappassa uppannabhāvaṃ
aññāsi. Satthā ca nāma ekaputtikā itthī attano puttaṃ viya



The Pali Atthakatha in Roman Character Volume 36 Page 399. http://84000.org/tipitaka/read/attha_page.php?book=36&page=399&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7937&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7937&pagebreak=1#p399


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]