ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 81.

Vuttappakāraṃ vivekaṃ brūhanto brahmalokaparāyano ahosi.
     Satthāpi evaṃ bhikkhu itthiyo nāma asātā lāmikā pacchimikā
dukkhadāyikāti itthīnaṃ aguṇaṃ kathetvā saccāni pakāsesi.
Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhāsi. Satthā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā mātā bhaddakāpilānī pitā
mahākassapo ahosi antevāsiko ānando ācariyo pana
ahamevāti.
                   Asātamantajātakaṃ paṭhamaṃ.
                       ---------
                     2. Aṇḍabhūtajātakaṃ
     yaṃ brāhmaṇo avādesīti idaṃ satthā jetavane viharanto
ukkaṇṭhitameva ārabbha kathesi.
     Taṃ hi satthā saccaṃ kira bhikkhu ukkaṇṭhitosīti pucchitvā
saccaṃ bhanteti vutte bhikkhu itthiyo nāma arakkhiyā pubbe
paṇḍitā itthiṃ gabbhato paṭṭhāya rakkhantāpi rakkhituṃ nāsakkhiṃsūti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchimhi nibbattitvā vayappatto sabbasippesu
napphattiṃ patvā pitu accayena rajje patiṭṭhāya dhammena rajjaṃ



The Pali Atthakatha in Roman Character Volume 36 Page 81. http://84000.org/tipitaka/read/attha_page.php?book=36&page=81&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1596&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1596&pagebreak=1#p81


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]