ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 273.

Apetacittenāti vigatacittena vipallaṭṭhacittena. Na sambhajeyyāti
tathārūpena saddhiṃ na samāgaccheyya. Dijo dumanti yathā sakuṇo
pubbe phalitampi rukkhaṃ phale khīṇe khīṇaphalo ayanti ñatvā taṃ chaḍḍetvā
aññaṃ samekkhati pariyesati evaṃ aññaṃ samekkheyya, mahā hi esa
loko, avassaṃ tumhesu sasnehaṃ ekaṃ purisaṃ labhissathāti.
     Taṃ sutvā bārāṇasirājā deviyā sabbissariyaṃ adāsi. Tato
paṭṭhāya samaggā sammodamānā vasiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne dve jāyapatikā sotāpattiphale
patiṭṭhahiṃsu. Tadā jāyapatikā imeva dve jāyapatikā ahesuṃ,
paṇḍitāmacco pana ahamevāti.
                    Puṭabhattajātakaṃ tatiyaṃ.
                        -------
                      4 Kumbhīlajātakaṃ
     yassete caturo dhammāti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
         Yassete caturo dhammā     guṇā paramabhaddakā
         saccaṃ dhammo dhiti cāgo     diṭṭhaṃ so ativattati
         yassa te ca na vijjanti     guṇā paramabhaddakā
         saccaṃ dhammo dhiti cāgo     diṭṭhaṃ so nātivattatīti.



The Pali Atthakatha in Roman Character Volume 37 Page 273. http://84000.org/tipitaka/read/attha_page.php?book=37&page=273&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=5418&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=5418&pagebreak=1#p273


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]