ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 314.

Vā bhaginī vā pati vā bhariyā vā sahāyo vā mitto vā
hutvā yo yena saddhiṃ ekaṭṭhāne vuṭṭhapubbo tassa iminā pubbe
va sannivāsena bhavantarepi anubandhanto sopi sineho na vijahati,
imasmiṃ attabhāve katena paccuppannahitena vā evaṃ taṃ jāyate
pemaṃ, imehi dvīhi kāraṇehi taṃ pemaṃ jāyati. Yathā kiṃ. Uppalaṃ
va yathodaketi. Vakārassa rassattaṃ kataṃ. Samuccayatthe cesa vutto.
Tasmā uppalañca sesañca jalajapupphaṃ yathā udake jāyamānaṃ dve
kāraṇāni nissāya jāyati udakañceva kalalañca, tathā cetehi dvīhi
kāraṇehi pemaṃ jāyatīti. Evamettha attho daṭṭhabbo.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
brāhmaṇo ca brāhmaṇī ca imeva dve janā ahesuṃ, putto
pana ahamevāti.
                   Sāketajātakaṃ sattamaṃ.
                      -----------
                      8 Ekapadajātakaṃ
     iṅgha ekapadaṃ tātāti idaṃ satthā jetavane viharanto ekaṃ
kuṭumbikaṃ ārabbha kathesi.
     Sāvatthivāsiko kireko kuṭumbiko ahosi. Athassa ekadivasaṃ
aṅke nisinno putto atthassa dvāraṃ nāma pañhaṃ pucchi. So
ca buddhavisayo esa pañho, na taṃ añño kathetuṃ sakkhissatīti



The Pali Atthakatha in Roman Character Volume 37 Page 314. http://84000.org/tipitaka/read/attha_page.php?book=37&page=314&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6220&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6220&pagebreak=1#p314


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]