ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 357.

               Orohi dumasmā sālaka
               ehi, dāni gharakaṃ vajemaseti.
     Tassattho tvaṃ mayhaṃ ekaputtako bhavissasi kule ca me bhogānaṃ
issaro, etamhā rukkhā otara ehi, amhākaṃ gharaṃ gamissāma.
Sālakāti nāmena ālapanto āha.
     Taṃ sutvā makkaṭo dutiyaṃ gāthamāha
               nanu maṃ suhadayoti maññasi
               yañca maṃ hanasi veḷuyaṭṭhiyā,
               pakkambavane ramāmase,
               gaccha tvaṃ gharakaṃ yathāsukhanti.
     Tattha nanu maṃ suhadayoti maññasīti nanu tvaṃ maṃ suhadayoti
maññasi suhadayo ayanti maññasīti attho. Yañca maṃ hanasi
veḷuyaṭṭhiyāti yaṃ maṃ evaṃ atimaññasi yañca veḷupesikāya hanasi,
tenāhaṃ na gacchāmīti dīpeti. Atha naṃ mayaṃ imasmiṃ pakkambavane
ramāmhase, gaccha tvaṃ gharakaṃ yathāsukhanti vatvā uppatitvā vanaṃ
pāvisi. Ahiguṇḍikopi anattamano gehaṃ agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
makkaṭo sāmaṇero ahosi, ahiguṇḍiko mahāthero, dhaññavāṇijo
pana ahamevāti.
                    Sālakajātakaṃ navamaṃ.
                       --------



The Pali Atthakatha in Roman Character Volume 37 Page 357. http://84000.org/tipitaka/read/attha_page.php?book=37&page=357&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=7064&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=7064&pagebreak=1#p357


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]