ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 41.

Ekato katvā dassetuṃ pakkhandināti ādi vuttaṃ. Tattha pakkhandināti
assānaṃ upari pakkhandanasīlena pakkhandanagocarena. Pagabbhenāti
kāyapāgabbhiyādisamannāgatena dussīlena. Niccaṃ sandānakhādināti
attano bandhanayottaṃ khādanasīlena khādanagocarena ca. Sameti pāpaṃ
pāpenāti etesu aññatarena saddhiṃ aññatarassa pāpaṃ dussīlyaṃ
sameti. Asatāsatanti etesu aññatarena asatā anācāragocarasampannena
saha itarassa asatassa 1- asādhukammaṃ sameti gūthādīni
viya gūthādīhi ekato saṃsandati sadisaṃ nibbisesameva hotīti.
     Evaṃ vatvā pana bodhisatto mahārāja raññā nāma na
atiluddhena bhavitabbaṃ, parassa santakaṃ nāma nāsetuṃ na vaṭṭatīti
rājānaṃ ovaditvā asse agghāpetvā bhūtamūlaṃ dāpesi.
Assavāṇijā yathāsabhāvameva mūlaṃ labhitvā haṭṭhatuṭṭhā agamaṃsu. Rājāpi
bodhisattassa ovāde ṭhatvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā dve assā ime dve duṭṭhabhikkhū ahesuṃ, rājā ānando,
paṇḍitāmacco pana ahamevāti.
                    Suhanujātakaṃ aṭṭhamaṃ.
@Footnote: 1 asantipi.



The Pali Atthakatha in Roman Character Volume 37 Page 41. http://84000.org/tipitaka/read/attha_page.php?book=37&page=41&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=826&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=826&pagebreak=1#p41


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]