ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 55.

Pajānamatthanti ariyoti cattāro ariyā ācāraariyo liṅgaariyo
dassanaariyo paṭivedhaariyoti. Tesu ācāraariyo idha adhippeto.
So pajānamatthaṃ atthaṃ jānanto atthānatthakusalo ācāre ṭhito
ariyapuggalo anariyena nillajjena dussīlena saddhiṃ taṇhāsanthavaṃ
vā mittasanthavaṃ vā na kareyyāti attho. Kiṃkāraṇā.
Cīrānuvuṭṭhopi karoti pāpanti yasmā anariyo ciraṃ ekato anuvuṭṭhopi
taṃ ekato nivāsaṃ agaṇetvā karoti pāpaṃ pāpakaṃ kammaṃ karoti
yeva. Yathā kiṃ. Gajo yathā indasamānagottanti yathā so
gajo indasamānagottaṃ mārento pāpaṃ akāsīti attho. Yadeva
paññā sadiso mamanti ādīsu yadeva puggalaṃ ayaṃ mama sīlādīhi
sadisoti jāneyya teneva saddhiṃ mettiṃ kayirātha, sappurisena saddhiṃ
samāgamo sukho va hotīti.
     Evaṃ bodhisatto anovādakena nāma na bhavitabbaṃ, susikkhitena
bhavituṃ vaṭṭatīti isigaṇaṃ ovaditvā indasamānagottassa sarīrakiccaṃ
kāretvā brahmavihāre bhāvetvā brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā indasamānagotto ayaṃ dubbaco bhikkhu ahosi, gaṇasatthā
pana ahamevāti.
                 Indasamānagottajātakaṃ paṭhamaṃ.
                    ---------------



The Pali Atthakatha in Roman Character Volume 37 Page 55. http://84000.org/tipitaka/read/attha_page.php?book=37&page=55&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=1089&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1089&pagebreak=1#p55


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]