ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 89.

            Adhamo migajātānaṃ        sigālo tāta vassati,
            jātimassa jigucchantā      tuṇhī sīhā samacchareti.
     Tattha samacchareti santi upasaggamattaṃ. Acchantīti attho,
tuṇhī acchanti tuṇhī hutvā nisīdantīti vuttaṃ hoti. Potthesu pana
samacchareti likhanti.
     Satthā na bhikkhave kokāliko idāneva attānaṃ pākaṭaṃ karoti,
pubbepi akāsi yevāti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā sigālo kokāliko ahosi, sīhapotako pana rāhulo, sīharājā
pana ahamevāti.
                    Daddarajātakaṃ dutiyaṃ.
                      -----------
                      3 Makkaṭajātakaṃ
     tāta māṇavako esoti idaṃ satthā jetavane viharanto ekaṃ
kuhakaṃ bhikkhuṃ ārabbha kathesi.
     Vatthu pakiṇṇakanipāte uddālakajātake āvibhavissati.
     Tadā pana satthā bhikkhave nāyaṃ bhikkhu idāneva kuhako pubbepi
makkaṭo hutvāpi aggissa kāraṇā kohaññaṃ akāsi yevāti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto



The Pali Atthakatha in Roman Character Volume 37 Page 89. http://84000.org/tipitaka/read/attha_page.php?book=37&page=89&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=1764&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1764&pagebreak=1#p89


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]