ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 14.

     Parivāretvā ṭhitā amaccāpi tassa kathaṃ sutvā saccaṃ deva
idaṃ issariyaṃ tumhākaṃ ācariyassa santakanti āhaṃsu. Tasmiṃ khaṇe
rājā ācariyassa guṇaṃ sallakkhetvā sabbaṃ issariyaṃ te ācariya
dammi rajjaṃ sampaṭicchāti āha. Ācariyo na me mahārāja
rajjenatthoti paṭikkhipi. Rājā takkasilaṃ pesetvā ācariyassa
puttadāraṃ ānāpetvā mahantaṃ issariyaṃ datvā tameva purohitaṃ
katvā pituṭṭhāne ṭhapetvā tassa ovāde ṭhito dānādīni puññāni
katvā saggaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi.
Aññe sotāpannā sakadāgāmino ca ahesuṃ. Tadā rājā kodhano
bhikkhu ahosi. Ācariyo pana ahameva sammāsambuddhoti.
                     Tilamuṭṭhijātakaṃ dutiyaṃ
                        -------
                       maṇikaṇṭhajātakaṃ
     mamannapānanti idaṃ satthā āḷaviṃ nissāya aggāḷave cetiye
viharanto kuṭikārasikkhāpadaṃ ārabbha kathesi.
     Āḷavikā hi bhikkhū saññācikāya kuṭikāyo kārayamānā
yācanabahulā viññattibahulā vihariṃsu purisaṃ detha purisatthakaraṃ dethāti
ādīni vadanti. Manussā upaddutā yācanāya upaddutā viññattiyā
bhikkhuṃ disvā ubbijjiṃsupi utrāsiṃsupi palāyiṃsupi. Atha āyasmā



The Pali Atthakatha in Roman Character Volume 38 Page 14. http://84000.org/tipitaka/read/attha_page.php?book=38&page=14&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=272&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=272&pagebreak=1#p14


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]