ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 19.

Itodāni mā socīti samassāsetvā jeṭṭhabhātā tāpaso attano
assamameva gato. Athāparabhāgepi te dve bhātaro abhiññā ca
samāpattiyo ca nibbattetvā brahmalokaparāyanā ahesuṃ. Satthā
evaṃ bhikkhave sattaratanaparipuṇṇe nāgabhavane vasantānaṃ nāgānampi
yācanā nāma amanāpā kimaṅgampana manussānanti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kaniṭṭho ānando ahosi jeṭṭhakatāpaso pana ahamevāti.
                     Maṇikaṇṭhajātakaṃ tatiyaṃ
                       --------
                    kuṇḍakakucchisindhavajātakaṃ
     bhutvā tiṇaparighāsanti idaṃ satthā jetavane viharanto
sārīputtattheraṃ ārabbha kathesi.
     Ekasmiṃ hi samaye sammāsambuddho sāvatthiyaṃ vasitvā vassaṃ
vuṭṭho cārikaṃ caritvā puna paccāgato. Manussā āgantukasakkāraṃ
karissāmāti buddhappamukhassa bhikkhusaṅghassa mahādānaṃ dadanti.
Vihāre ekaṃ dhammaghosakaṃ bhikkhuṃ ṭhapesuṃ. So ye āgantvā
yattake bhikkhū icchanti tesaṃ te bhikkhū vicāretvā deti.
Athekā duggatā mahallikā itthī ekameva paṭiviṃsaṃ sajjetvā tesaṃ
manussānaṃ bhikkhūsu vicāretvā dinnesu ussure dhammaghosakassa
santikaṃ āgantavā mayhaṃ ekaṃ bhikkhuṃ dethāti āha. So mayā
sabbe bhikkhū vicāretvā dinnā sārīputtatthero pana vihāreyeva



The Pali Atthakatha in Roman Character Volume 38 Page 19. http://84000.org/tipitaka/read/attha_page.php?book=38&page=19&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=377&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=377&pagebreak=1#p19


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]