ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 270.

         Saṅkeyya saṅkitabbāni     rakkheyyānāgataṃ bhayaṃ
         anāgatabhayā dhīro        ubho loke avekkhatīti.
     Tattha rakkheyyānāgataṃ bhayanti  dve anāgatabhayāni diṭṭhadhammikañceva
samparāyikañca tesu pāpamitte parivajjento diṭṭhadhammikaṃ
rakkhati tīṇi duccaritāni parivajjento samparāyikaṃ rakkhati.
Anāgatabhayāti anāgatabhayahetu taṃ bhayaṃ āsaṅkayamāno. Dhīroti paṇḍito
puriso pāpamittasaṃsaggaṃ na karoti tīhi dvārehi duccaritaṃ na
carati. Ubho loketi evaṃ bhāyanto hesa idhalokaparalokasaṅkhāte
ubho loke avekkhati oloketi    saṅkayamāno idhalokabhayena
pāpamitte vajjeti paralokabhayena pāpakammaṃ na karoti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
assatthanibbattadevatā sārīputto ahosi nimbadevatā pana ahamevāti.
                     Pucimandajātakaṃ paṭhamaṃ
                     ------------
                     kassapamandiyajātakaṃ
     api kassapa mandiyāti idaṃ satthā jetavane viharanto ekaṃ
mahallakabhikkhuṃ ārabbha kathesi.
     Sāvatthiyaṃ kira eko kulaputto kāmesu ādīnavaṃ disvā
satthu santike pabbajitvā kammaṭṭhāne anuyutto nacirasseva arahattaṃ
pāpuṇi. Tassa aparabhāge mātā kālamakāsi. So mātu



The Pali Atthakatha in Roman Character Volume 38 Page 270. http://84000.org/tipitaka/read/attha_page.php?book=38&page=270&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=5612&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=5612&pagebreak=1#p270


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]