ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 320.

     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
makkaṭo kuṭijhāmako ahosi siṅgilasakuṇo pana ahamevāti.
                     Kuṭidūsakajātakaṃ paṭhamaṃ
                      -----------
                      daddhabhāyajātakaṃ
     daddhabhāyati bhaddanteti idaṃ satthā jetavane viharanto
aññatitthiye ārabbha kathesi.
     Titthiyā kira jetavanassa samīpe tasmiṃ tasmiṃ ṭhāne kaṇṭakapassaye
seyyaṃ kappenti pañcātape tapanti nānappakāraṃ micchātapaṃ
caranti. Atha sambahulā bhikkhū sāvatthiyaṃ piṇḍāya caritvā jetavanaṃ
āgantvā antarāmagge te disvā gantvā satthāraṃ upasaṅkamitvā
atthi nukho bhante aññatitthiyānaṃ samaṇabrāhmaṇānaṃ 1-
vattasamādāne sāroti pucchiṃsu. Satthā na bhikkhave tesaṃ
vattasamādāne sāro vā viseso vā atthi   tañhi nighaṃsiyamānaṃ
upaparikkhiyamānaṃ ukkārabhūmimaggasadisaṃ sasakassa daddhabhāyanasadisaṃ hotīti
vatvā daddhabhāyanasadisabhāvamassa mayaṃ na jānāma kathetha no
bhanteti tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sīhayoniyaṃ nibbattitvā vayappatto araññe paṭivasati. Tadā pana
pacchimasamuddasamīpe veluvamissakaṃ tālavanaṃ hoti. Tatreko sasako
@Footnote: 1 samaṇānaṃ.



The Pali Atthakatha in Roman Character Volume 38 Page 320. http://84000.org/tipitaka/read/attha_page.php?book=38&page=320&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=6643&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=6643&pagebreak=1#p320


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]