ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 360.

Pati mahārāja. Yaso kittī cāti issariyaparivāro  ceva kittisaddo
ca vaḍḍhatīti.
     Rājā bodhisattassa vacanaṃ sutvā dhammena vinicchini. Dhammena
vinicchiyamāne brāhmaṇasseva doso jātoti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
brāhmaṇo etarahi brāhmaṇova ahosi paṇḍitāmacco pana
ahamevāti.
                     Rathalaṭṭhijātakaṃ dutiyaṃ
                      -----------
                        godhajātakaṃ
     tadeva me tvanti idaṃ satthā jetavane viharanto ekaṃ
kuṭumbikaṃ ārabbha kathesi.
     Vatthu heṭṭhā vitthāritameva. Idha pana nesaṃ uddhāraṃ sodhetvā
āgacchantānaṃ antarāmagge luddako ubhopi khādathāti ekaṃ
pakkagodhaṃ adāsi. So puriso bhariyaṃ pānīyatthāya pesetvā
sabbaṃ godhaṃ khāditvā tassā āgatakāle bhadde godhā palātāti
āha. Sādhu sāmi pakkagodhāya palāyantiyā kiṃ sakkā kātunti.
Sā jetavane pānīyaṃ pivitvā satthu santike sannisinnāpi satthārā
kiṃ upāsike ayaṃ te hitakāmo susineho upakārakoti pucchitā
bhante ahaṃ etassa hitakāmā susinehā ayampana mayi nissinehoti
āha. Satthā hotu mā cintayi evaṃ nāmesa karoti



The Pali Atthakatha in Roman Character Volume 38 Page 360. http://84000.org/tipitaka/read/attha_page.php?book=38&page=360&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=7471&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=7471&pagebreak=1#p360


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]