ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 393.

                    Cullakuṇālavaggavaṇṇanā
                      -----------
                       kuṇḍalikajātakaṃ
     nirāmaṃ ārāmakarassūti imassa jātakassa vitthārakathā kuṇālajātake
āvibhavissatīti.
                   Kuṇḍalikajātakaṃ 1- paṭhamaṃ
                     ------------
                       vānarajātakaṃ
     asakkhiṃ vata attānanti idaṃ satthā veḷuvane viharanto
devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Vatthu vitthāritameva.
     Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese kapiyoniyaṃ nibbattitvā vayappatto gaṅgātīre
vasi. Athekā antogaṅgāya suṃsumārī bodhisattassa hadayamaṃse
dohaḷaṃ uppādetvā suṃsumārassa kathesi. So taṃ kapiṃ udake
nimmujjāpetvā māretvā hadayamaṃsaṃ suṃsumāriyā dassāmīti cintetvā
mahāsattaṃ āha ehi samma antaradīpake ambaphalaṃ 2- khādituṃ
gacchāmāti. Ahaṃ kathaṃ gamissāmīti āha. Taṃ mama piṭṭhiyaṃ
nisīdāpetvā nessāmīti. So tassa cittaṃ ajānanto laṅghitvā
@Footnote: 1 kaṇḍarijātakaṃ .   2 phalāphale.



The Pali Atthakatha in Roman Character Volume 38 Page 393. http://84000.org/tipitaka/read/attha_page.php?book=38&page=393&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8158&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=8158&pagebreak=1#p393


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]