ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

Page 470.

Samaggavasam vasantam mam sigalassa katham gahetva tvam dubbhasi hanitum
icchasi itodani patthaya aham taya saddhim vasam na abhirocaye.
Yathatathanti tattato yathatatham yathataccham avisamvadakena ariyena
vuttam vacanam saddhayitabbam. Evam yo yesanca tesanca paresam
vacanani saddahethati attho. Yo sada appamattoti yo niccam
appamatto hutva mittassa vissasam na deti so mitto nama
na hotiti attho. Bhedasankiti ajja bhijjissati sve bhijjissatiti
evam mittassa bhedameva asankati. Randhamevanupassiti chiddam
vivarameva passanto. Urasiva puttoti yasmim mitte matu hadaye
putto viya nirasanko nibbhayo seti.
     Iti imahi catuhi gathahi sihena mittagune kathite byaggho
mayham dosoti siham khamapesi. Te tatheva samaggavasam vasimsu.
Sigalo pana palayitva annattha gatoti.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
sigalo vighasado ahosi siho sariputto byaggho moggallano
tam karanam paccakkhato disva tasmim vane nivuttharukkhadevata
pana ahamevati.
                    Vannarohajatakam pathamam
                       --------
                       silavimamsajatakam
     silam seyyoti idam sattha jetavane viharanto ekam



The Pali Atthakatha in Roman Character Volume 38 Page 470. http://84000.org/tipitaka/read/attha_page.php?book=38&page=470&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=9756&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=9756&modeTY=2&pagebreak=1#p470


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]