ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 488.

Tathāti tena tena kāraṇena tattha tattha parakkameyya parakkamaṃ
katvā paccatthike jineyyāti adhippāyo. Yato ca jāneyyāti
yadā pana jāneyya mayā vā aññena vā esa attho
alabbhaneyyo nānappakārena vāyamitvāpi na sakkā laddhuṃ tadāpi
paṇḍitapuriso asocamāno akilamāno mayā pubbe kataṃ kammaṃ
daḷhaṃ thiraṃ na sakkā paṭibāhituṃ idāni kiṃ sakkā kātunti
adhivāseyyāti.
     Rājā bodhisattassa dhammakathaṃ sutvā kammaṃ sodhetvā
niddosabhāvaṃ ñatvā kudaṇḍake nīharāpetvā mahāsattassa mahantaṃ yasaṃ
datvā attano atthadhammānusāsakaamaccaratanaṃ akāsi. Sesadārakānampi
yasaṃ datvā ṭhānantarāni adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
bārāṇasīrājā ānando ahosi dārakā therānutherā paṇḍitadārako
pana ahamevāti.
                    Tacasārajātakaṃ aṭṭhamaṃ
                       ---------
                      mittavindukajātakaṃ
     kyāhaṃ devānamakaranti idaṃ satthā jetavane viharanto ekaṃ
dubbacabhikkhuṃ ārabbha kathesi.
     Vatthu mahāmittavindukajātake āvibhavissati. Ayaṃ pana mittavinduko
samudde khitto atriccho hutvā purato gantvā



The Pali Atthakatha in Roman Character Volume 38 Page 488. http://84000.org/tipitaka/read/attha_page.php?book=38&page=488&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=10132&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=10132&pagebreak=1#p488


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]