ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 80.

Sakagāmameva paccāgantvā dānādīni puññāni katvā yathākammaṃ
gato.
       Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne osaṭṭhaviriyo bhikkhu arahatte
patiṭṭhahi. Tadā ārakkhikajeṭṭhako pana ahamevāti.
                     Khurappajātakaṃ pañcamaṃ
                        -------
                     vātaggasindhavajātakaṃ
       yenāsi kīsiyā paṇḍūti idaṃ satthā jetavane viharanto sāvatthiyaṃ
aññataraṃ kuṭumbikaṃ ārabbha kathesi.
       Sāvatthiyaṃ kirekā itthī ekaṃ abhirūpaṃ kuṭumbikaṃ disvā paṭibaddhacittā
ahosi. Sakalasarīraṃ jhāyamāno viya tassā abbhantare
kilesaggi uppajji. Sā neva kāyassādaṃ na cittassādaṃ alabhi.
Bhattampissā na rucci. Kevalaṃ mañcakaaṭaniṃ gahetvā nipajji.
Atha naṃ upaṭṭhāyikā ca sahāyikā ca pucchiṃsu kinnukho tvaṃ
kampamānacittā aṭaniṃ gahetvā nipannā kinte aphāsukanti.
Tāsaṃ ekaṃ dve vāre akathetvā punappunaṃ vuccamānā tamatthaṃ
ārocesi. Atha naṃ tā samassāsetvā tvaṃ mā bhoti cintayi
mayaṃ taṃ ānessāmāti vatvā gantvā kuṭumbikena saddhiṃ mantesuṃ. So
paṭikkhipitvā punappunaṃ vuccamāno adhivāsesi. Tā asukadivase
asukavelāya āgacchāhīti paṭiññaṃ gāhetvā gantvā tassā ārocesuṃ.



The Pali Atthakatha in Roman Character Volume 38 Page 80. http://84000.org/tipitaka/read/attha_page.php?book=38&page=80&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=1658&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=1658&pagebreak=1#p80


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]