ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 105.

Bhavitvā sabbaṃ tehi yācitayācitaṃ dadamānoti attho. Sutvāna
devinda subhāsitānīti tava subhāsitāni sutvā ahaṃ evarūpo bhavissāmīti
vadati.
     Evañca pana vatvā pāsādā oruyha paccekabuddhaṃ vanditvā
ekamantaṃ aṭṭhāsi. Paccekabuddho ākāse pallaṅkena nisīditvā
mahārāja vijjādharo so na samaṇo tvaṃ ito paṭṭhāya atuccho
loko atthi dhammikasamaṇabrāhmaṇāti ñatvā dānaṃ dehi sīlaṃ
rakkhāhi uposathakammaṃ karohīti rājānaṃ ovadi. Sakkopi sakkānubhāvena
ākāse ṭhatvā ito paṭṭhāya appamattā hothāti nāgarānaṃ
ovādaṃ datvā palātā samaṇabrāhmaṇā āgacchantūti bheriñcārāpesi.
Atha te ubhopi sakaṭṭhānameva agamaṃsu. Rājā tassa ovāde ṭhatvā
dānādīni puññāni akāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
paccekabuddho parinibbuto rājā ānando ahosi sakko pana
ahamevāti.
                 Pabbajitaviheṭhakajātakaṃ chaṭṭhamaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 105. http://84000.org/tipitaka/read/attha_page.php?book=39&page=105&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=2089&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=2089&pagebreak=1#p105


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]