ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 135.

Nagaraṃ pavisitvā bheriñcārāpetvā nāgare sannipātetvā bodhisattassa
guṇaṃ kathetvā senāpatiṭṭhānaṃ adāsi sayañca bodhisattassa ovāde
ṭhatvā dānādīni puññāni katvā saggaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi saccapariyosāne mātuposakabhikkhu sotāpattiphale
patiṭṭhahi. Tadā yakkho aṅgulimālo ahosi rājā ānando
māṇavo pana ahamevāti.
                     Sutanajātakaṃ tatiyaṃ.
                        Gijjhajātakaṃ
     te kathaṃ nu karissantīti idaṃ satthā jetavane viharanto mātu-
posakabhikkhuṃ ārabbha kathesi. Vatthuṃ sāmajātake āvībhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
gijjhayoniyaṃ nibbattitvā vayappatto vuḍḍhe parihīnacakkhuke mātāpitaro
gijjhaguhāyaṃ ṭhapetvā gomaṃsādīni āharitvā posesi. Tasmiṃ kāle
bārāṇasiyaṃ susāne eko nesādo aniyamitvā gijjhānaṃ pāse
oḍesi. Athekadivasaṃ bodhisatto gomaṃsaṃ pariyesanto susānaṃ paviṭṭho
pādena pāse bajjhitvā attānaṃ na cintesi vuḍḍhe pana
mātāpitaro anussaritvā kathaṃ nu kho me mātāpitaro yāpessanti
mama bandhabhāvaṃpi ajānantā anāthā nippaccayā pabbataguhāyameva
sussitvā marissanti maññeti vilapanto paṭhamaṃ gāthamāha



The Pali Atthakatha in Roman Character Volume 39 Page 135. http://84000.org/tipitaka/read/attha_page.php?book=39&page=135&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=2672&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=2672&pagebreak=1#p135


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]