ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 28.

Cittakūṭameva gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.
Tadā kaniṭṭhahaṃso ānando ahosi jeṭṭhakahaṃso pana ahamevāti.
                    Nerujātakaṃ catutthaṃ.
                       Āsaṅkajātakaṃ
     āsāvatī nāma latāti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi. Vatthuṃ indriyajātake āvībhavissati.
     Idha pana satthā taṃ bhikkhuṃ saccaṃ kira tvaṃ ukkaṇṭhitoti vatvā
saccaṃ bhanteti vutte kena ukkaṇṭhāpitosīti purāṇadutiyikāya
bhanteti vutte bhikkhu esā itthī tuyhaṃ anatthakārikā pubbepi
tvaṃ etaṃ nissāya caturaṅginiṃ senaṃ jahitvā himavantappadese
mahantaṃ dukkhaṃ anubhavanto tīṇi saṃvaccharāni vasīti vatvā atītaṃ āha
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikagāme brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ
uggahitasippo isipabbajjaṃ pabbajitvā vanamūlaphalāhāro abhiññā
ca samāpattiyo ca nibbattetvā himavantappadese vasi. Tasmiṃ
kāle eko puññasampanno satto tāvatiṃsabhavanato cavitvā tasmiṃ
ṭhāne padumasare ekasmiṃ padumagabbhe dārikā hutvā nibbatti
sesapadumesu purāṇabhāvaṃ patvā patantesupi taṃ mahākucchikaṃ hutvā



The Pali Atthakatha in Roman Character Volume 39 Page 28. http://84000.org/tipitaka/read/attha_page.php?book=39&page=28&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=550&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=550&pagebreak=1#p28


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]