ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 355.

        Evaṃ sakka sukhī hohi   saha sabbehi ñātibhi
        yathāhamajja sukhito     disvāna phalitaṃ dumanti.
     Sakkopi tassa varaṃ datvā udumbaraṃ amataphalaṃ katvā saddhiṃ
sujātāya attano ṭhānameva gato.
     Tamatthaṃ dīpayamānā osāne abhisambuddhagāthā ṭhapitā
        suvassa varaṃ datvāna    katvāna saphalaṃ dumaṃ
        pakkāmi saha bhariyāya   devānaṃ nandanaṃ vananti.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhu porāṇakapaṇḍitā
tiracchānayoniyaṃ nibbattetvāpi nilloluppacārā ahesuṃ tvaṃ kasmā
evarūpe sāsane pabbajitvā loluppacāraṃ carasi gaccha tattheva
vasāhīti kammaṭṭhānamassa kathetvā jātakaṃ samodhānesi. So
bhikkhu tattha gantvā vipassanaṃ vaḍḍhento arahattaṃ pāpuṇi.
Tadā sakko anuruddho ahosi suvarājā ahamevāti.
                  Mahāsuvarājajātakaṃ tatiyaṃ.
                     Cullasuvakarājajātakaṃ
     santi rukkhāti idaṃ satthā sāvatthiyaṃ viharanto verañjakaṇḍaṃ
ārabbha kathesi.
     Satthari verañjāyaṃ vassaṃ vasitvā anupubbena sāvatthiṃ anuppatte
bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso tathāgato khattiyasukhumālo
buddhasukhumālo mahantena iddhānubhāvena samannāgatopi verañjena



The Pali Atthakatha in Roman Character Volume 39 Page 355. http://84000.org/tipitaka/read/attha_page.php?book=39&page=355&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=7151&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=7151&pagebreak=1#p355


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]