ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 53.

Atthanti uppannaṃ kiñcideva atthaṃ. Na bujjhatīti yathāsabhāvena na
jānāti pacchā ca anutappati. Kukkuṭovāti yathā so ñāṇasampanno
kukkuṭo vilārito mutto evaṃ sattusambādhato muccatīti attho.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi
tadā kukkuṭarājā pana ahameva ahosīti.
                    Kukkuṭajātakaṃ aṭṭhamaṃ.
                      Dhammaddhajajātakaṃ
     dhammaṃ caratha ñātayoti idaṃ satthā jetavane viharanto ekaṃ
kuhakabhikkhuṃ ārabbha kathesi.
     Tadā hi satthā na bhikkhave ayaṃ idāneva kuhako pubbepi
kuhakoyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakuṇayoniyaṃ nibbattitvā vayappatto sakuṇasaṅghaparivuto samuddamajjhe
dīpake vasi. Athekacce kāsikaraṭṭhavāsino vāṇijā disākākaṃ
gahetvā nāvāya samuddaṃ pakkhandiṃsu. Samuddamajjhe nāvā pabhijjate.
So disākāko taṃ dīpakaṃ gantvā cintesi ayaṃ mahāsakuṇasaṅgho
mayā kuhakakammaṃ katvā etesaṃ aṇḍakāni ceva chāpake ca varaṃ
varaṃ khādituṃ vaṭṭatīti. So otaritvā sakuṇasaṅghassa majjhe mukhaṃ



The Pali Atthakatha in Roman Character Volume 39 Page 53. http://84000.org/tipitaka/read/attha_page.php?book=39&page=53&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=1052&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=1052&pagebreak=1#p53


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]