ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 57.

Sīsaṃ tuṇḍena pahari. Avasesā sakuṇā tuṇḍanakhapādapakkhehi
pahariṃsu. So tattheva jīvitakkhayaṃ pāpuṇi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kuhakakāko idāni kuhakabhikkhu ahosi sakuṇarājā pana ahamevāti.
                   Dhammaddhajajātakaṃ navamaṃ.
                     Nandiyamigarājajātakaṃ
     sace brāhmaṇa gacchasīti idaṃ satthā jetavane viharanto ekaṃ
mātuposakaṃ bhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā saccabhira tvaṃ bhikkhu gihī posesīti pucchitvā
saccaṃ bhanteti vutte kinte hontīti vutte mātāpitaro me
bhanteti vutte sādhu sādhu bhikkhu porāṇakapaṇḍitānaṃ vaṃsaṃ pālesi
porāṇakapaṇḍitā hi tiracchānayoniyaṃ nibbattitvāpi mātāpitūnampi
jīvitaṃ adaṃsūti vatvā atītaṃ āhari
     atīte kosalaraṭṭhe sākete kosalarāje rajjaṃ kārente
bodhisatto migayoniyaṃ nibbattitvā vayappatto nandiyamigo nāma hutvā
sīlācārasampanno mātāpitaro posesi. Tadā kosalarājā
migacittakova ahosi. So pana manussānaṃ kasikammādīni kātuṃ adatvā
mahāparivāro devasikaṃ migavadhaṃ gacchati. Manussā sannipatitvā
ayyā ayaṃ rājā amhākaṃ kammacchedaṃ karoti gharāvāsopi nassati



The Pali Atthakatha in Roman Character Volume 39 Page 57. http://84000.org/tipitaka/read/attha_page.php?book=39&page=57&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=1133&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=1133&pagebreak=1#p57


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]