ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 78.

Tasmiṃyeva ca parisamajjhe ayaṃ kumārikā tuyhaṃyeva anucchavikāti
udakaṃ pātetvā adāsi. So aparabhāge kammārajeṭṭhakassa accayena
tasmiṃ gāme kammārajeṭṭhako ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi tadā kammārajeṭṭhakassa dhītā rāhulamātā
ahosi paṇḍitakammāraputto pana ahamevāti.
                   Sūcijātakaṃ dutiyaṃ.
                     Tuṇḍilajātakaṃ
     navacchaddaketi idaṃ satthā jetavane viharanto ekaṃ maraṇabhīrukabhikkhuṃ
ārabbha kathesi.
     So kira sāvatthīvāsī kulaputto sāsane pabbajitvā maraṇa-
bhīruko ahosi. Appamattakampi sākhācalanaṃ daṇḍakapatanaṃ sakuṇa-
catuppadasaddaṃ vā aññaṃ vā saddaṃ tathārūpaṃ sutvā maraṇabhayatajjito
hutvā kucchiyaṃ paviṭṭhasadiso viya kampento vicarati. Bhikkhū dhammasabhāyaṃ
kathaṃ samuṭṭhāpesuṃ āvuso asukabhikkhu kira maraṇabhīruko appamattakampi
saddaṃ sutvā viravanto vicarati palāyati imesañca sattānaṃ
maraṇameva dhuvaṃ jīvitaṃ adhuvanti yoniso manasikātabbanti. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte taṃ bhikkhuṃ pakkosāpetvā saccaṃ
kira tvaṃ bhikkhu maraṇabhīrukoti āma bhanteti tena paṭiññāte na



The Pali Atthakatha in Roman Character Volume 39 Page 78. http://84000.org/tipitaka/read/attha_page.php?book=39&page=78&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=1531&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=1531&pagebreak=1#p78


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]