[253] Khatāyaṃ bhikkhave rājāti khato ayaṃ bhikkhave rājā.
Upahatāyanti upahato ayaṃ. Idaṃ vuttaṃ hoti:- ayaṃ bhikkhave rājā khato
upahato bhinnapatiṭṭho jāto, tathānena attanāva attā khato, yathā
attanova patiṭṭhā na jātoti. Virajanti rāgarajādivirahitaṃ. Rāgamalādīnaṃyeva
vigatattā vītamalaṃ. Dhammacakkhunti dhammesu vā cakkhuṃ, aññesu
ṭhānesu tiṇṇaṃ maggānaṃ etaṃ adhivacanaṃ. Idha pana sotāpattimaggasseva. Idaṃ vuttaṃ
hoti:- sace iminā pitā ghātito nābhavissa, idāni idhevāsane nisinno
sotāpattimaggaṃ patto abhavissa, pāpamittasaṃsaggena panassa antarāyo jāto.
Evaṃ santepi, yasmā ayaṃ tathāgataṃ upasaṅkamitvā ratanattayaṃ saraṇaṃ gato tasmā
mama ca sāsanassa mahantatāya yathā nāma koci kassaci vadhaṃ katvā pupphamuṭṭhimattena
daṇḍena mucceyya, evameva lohakumbhiyaṃ nibbattitvā tiṃsavassasahassāni adho
papatanto heṭṭhimatalaṃ patvā tiṃsavassasahassāni uddhaṃ gacchanto punapi uparimatalaṃ
pāpuṇitvā muccissatīti idaṃpi kira bhagavatā vuttameva, pāliyaṃ pana na āruḷahaṃ.
Idaṃ pana suttaṃ sutvā raññā koci ānisaṃso laddhoti? mahānisaṃso
Laddho. Ayaṃ hi pitu māritakālato paṭṭhāya neva rattiṃ na divāniddaṃ labhati,
satthāraṃ pana upasaṅkamitvā imāya madhurāya ojavantiyā dhammadesanāya sutakālato
paṭṭhāya niddaṃ upeti. 1- Tiṇṇaṃ ratanānaṃ mahāsakkāraṃ akāsi. Pothujjanikāya
saddhāya samannāgato nāma iminā raññā sadiso nāhosi. Anāgate pana
jīvitaviseso 2- nāma paccekabuddho hutvā parinibbāyissatīti. Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
sāmaññaphalasuttavaṇṇanā niṭṭhitā.
-----------------
@Footnote: 1 cha.Ma. labhi, Ma. labhati 2 cha.Ma. vijitāvī, i. viditaviseso
The Pali Atthakatha in Roman Character Volume 4 Page 214.
http://84000.org/tipitaka/read/attha_page.php?book=4&page=214&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=5619&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=5619&pagebreak=1#p214