![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1) Page 277.
![]() |
![]() |
Tanusītalo vāto vāyatūti. Idañca pana vatvā brāhmaṇo purisaṃ pesesi "gaccha tāta yaññāvāṭaṃ 1- pavisitvā sabbe te pāṇayo bandhanā mocehī"ti. So "sādhū"ti paṭisuṇitvā tathā katvā āgantvā "muttā bho te pāṇayo"ti ārocesi. Yāva brāhmaṇo taṃ pavattiṃ na suṇi, na tāva bhagavā dhammaṃ desesi. Kasmā? "brāhmaṇassa citte ākulabhāvo atthī"ti sutvā panassa "bahū vata Me pāṇā mocitā"ti cittavāro vippasīdati. Bhagavā tassa vippasannamanataṃ ñatvā dhammadesanaṃ ārabhi. Taṃ sandhāya "athakho bhagavā"ti ādi vuttaṃ. Puna "kallacittan"ti ādi anupubbikathānubhāvena vikkhambhitanīvaraṇataṃ sandhāya vuttaṃ. Sesaṃ uttānatthamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ kūṭadantasuttavaṇṇanā niṭaṭhitā. Pañcamaṃ. ------------- 6. Mahālisutta brāhmaṇadūtavatthuvaṇṇanā [359] Evamme sutaṃ .pe. Vesāliyanti mahālisuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā. Vesāliyanti punappunaṃ visālabhāvūpagamanato vesālīti laddha- nāmake nagare. Mahāvaneti bahinagare himavantena saddhiṃ ekābaddhaṃ hutvā ṭhitaṃ sayaṃjātavanaṃ atthi, yaṃ mahantabhāveneva mahāvananti vuccati, tasmiṃ mahāvane. Kūṭāgārasālāyanti tasmiṃ vanasaṇḍe saṃghārāmaṃ patiṭṭhapesuṃ, tattha kaṇṇikaṃ yojetvā thambhānaṃ upari kūṭāgārasālāsaṅkhepena devavimānasadisaṃ pāsādaṃ akaṃsu, taṃ upādāya sakalopi saṃghārāmo "kūṭāgārasālā"ti pañyāyittha. Bhagavā taṃ vesāliṃ upanissāya tasmiṃ saṃghārāme viharati. Tena vuttaṃ "vesāliyaṃ viharati mahāvane kūṭāgārasālāyan"ti. @Footnote: 1 cha.Ma. yaññavāṭaṃThe Pali Atthakatha in Roman Character Volume 4 Page 277. http://84000.org/tipitaka/read/attha_page.php?book=4&page=277&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=7269&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=7269&pagebreak=1#p277
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]