ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Page 277.

Tanusītalo vāto vāyatūti. Idañca pana vatvā brāhmaṇo purisaṃ pesesi "gaccha
tāta yaññāvāṭaṃ 1- pavisitvā sabbe te pāṇayo bandhanā mocehī"ti. So
"sādhū"ti paṭisuṇitvā tathā katvā āgantvā "muttā bho te pāṇayo"ti
ārocesi. Yāva brāhmaṇo taṃ pavattiṃ na suṇi, na tāva bhagavā dhammaṃ desesi.
Kasmā? "brāhmaṇassa citte ākulabhāvo atthī"ti sutvā panassa "bahū vata
Me pāṇā mocitā"ti cittavāro vippasīdati. Bhagavā tassa vippasannamanataṃ
ñatvā dhammadesanaṃ ārabhi. Taṃ sandhāya "athakho  bhagavā"ti ādi vuttaṃ. Puna
"kallacittan"ti ādi anupubbikathānubhāvena vikkhambhitanīvaraṇataṃ sandhāya vuttaṃ.
Sesaṃ uttānatthamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
                      kūṭadantasuttavaṇṇanā niṭaṭhitā.
                             Pañcamaṃ.
                         -------------
                          6. Mahālisutta
                        brāhmaṇadūtavatthuvaṇṇanā
      [359] Evamme sutaṃ .pe. Vesāliyanti mahālisuttaṃ. Tatrāyaṃ
anupubbapadavaṇṇanā. Vesāliyanti punappunaṃ visālabhāvūpagamanato vesālīti laddha-
nāmake  nagare. Mahāvaneti bahinagare himavantena saddhiṃ ekābaddhaṃ hutvā ṭhitaṃ
sayaṃjātavanaṃ    atthi, yaṃ mahantabhāveneva mahāvananti vuccati, tasmiṃ mahāvane.
Kūṭāgārasālāyanti tasmiṃ vanasaṇḍe saṃghārāmaṃ patiṭṭhapesuṃ, tattha kaṇṇikaṃ
yojetvā thambhānaṃ upari  kūṭāgārasālāsaṅkhepena devavimānasadisaṃ pāsādaṃ akaṃsu, taṃ
upādāya sakalopi saṃghārāmo "kūṭāgārasālā"ti pañyāyittha. Bhagavā taṃ vesāliṃ
upanissāya tasmiṃ saṃghārāme viharati. Tena vuttaṃ "vesāliyaṃ viharati mahāvane
kūṭāgārasālāyan"ti.
@Footnote: 1 cha.Ma. yaññavāṭaṃ



The Pali Atthakatha in Roman Character Volume 4 Page 277. http://84000.org/tipitaka/read/attha_page.php?book=4&page=277&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=7269&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=7269&pagebreak=1#p277


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]