ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 4 : PALI ROMAN Di.A. (sumangala.1)

Page 287.

Hutva etam avocum. Iti kira nesam ahosi:- sace samano gotamo "tam jivam tam
sariran"ti vakkhati, athassa mayam etam vadam aropessama "bho gotama tumhakam
laddhiya idheva satto bhijjati, tena vo vado ucchedavado hoti"ti. Sace
pana "annam jivam annam sariran"ti vakkhati, athasseva 1- vadam aropessama
"tumhakam vade rupam bhijjati, na satto bhijjati. Tena vo vade satto
sassato apajjati"ti.
      [379-380] Atha bhagava "ime vadaropanatthaya panham pucchanti,
mama sasane pana ime dve ante anupagamma majjhima  patipada atthi"ti na
jananti, hande nesam panham avissajjetva tassayeva patipadaya avibhavattham
dhammam desemi"ti cintetva "tenahavuso"ti adimaha.
      Tattha kallam nu kho tassetam vacanayati tassetam saddhapabbajitassa
tividham silam paripuretva pathamajjhanam pattassa yuttam 2- nu kho etam vattunti 2-
attho. Tam sutva paribbajaka "puthujjano nama yasma nibbicikiccho na hoti,
tasma kadaci evam vadeyya"ti mannamana "kallam tassetam vacanaya"ti ahamsu.
Atha ca panaham na vadamiti aham evametam 3- janami, no ca evam vadami, atha
kho kasinaparikammam katva bhaventassa pannabalena uppannam mahaggatacittametanti
sannam thapesim. Na kallam tassetanti idam te paribbajaka "yasma khinasavo
vigatasammoho tinnavicikiccho, tasma na yuttantassetam vattun"ti mannamana
vadanti. Sesamettha 4- uttanatthamevati.
                   Iti sumangalavilasiniya dighanikatthakathaya
                       jaliyasuttavannana nitthita.
                              Sattamam
                        -----------------
@Footnote: 1 cha.Ma. athassetam, i. athassa evam    2-2 ka. yuttam nu kho etam vacanaya
@  vattum yuttanti, Si....etam vacanaya etam vattum yuttanti
@3 cha.Ma. etamevam                 4 Si. sesam sabbattha



The Pali Atthakatha in Roman Character Volume 4 Page 287. http://84000.org/tipitaka/read/attha_page.php?book=4&page=287&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=7526&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=7526&modeTY=2&pagebreak=1#p287


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]