Sīlakkhandhavaṇṇanā
[450-453] Tato therena "ariyassa sīlakkhandhassā"ti tesu
dassitesu puna "katamo pana so bho ānanda ariyo sīlakkhandho"ti ekekaṃ
pucchi. Theropissa buddhuppādaṃ dassetvā tantidhammaṃ dassento 1- anukkamena
bhagavatā vuttanayeneva sabbaṃ vissajjesi. Tattha atthi cevettha uttariṃ karaṇīyanti
ettha bhagavato sāsane na sīlameva sāro, kevalañcetaṃ patiṭṭhāmattameva hoti.
Ito uttariṃ pana aññaṃpi kattabbaṃ atthiyevāti dasseti. Ito bahiddhāti
buddhasāsanato bahiddhā.
Samādhikkhandhavaṇṇanā
[454] Kathañca māṇava bhikkhu indriyesu guttadvāro hotīti
idamāyasmā ānando "katamo pana so bho ānanda ariyo samādhikkhandho"ti
evaṃ samādhikkhandhaṃ puṭṭhopi ye te "sīlasampanno indriyesu guttadvāro
satisampajaññena samannāgato santuṭṭho"ti evaṃ sīlānantaraṃ indriyasaṃvarādayo
sīlasamādhīnaṃ antare ubhinnaṃpi upakārakadhammā uddiṭṭhā, te niddisitvā 2-
samādhikkhandhaṃ dassetukāmo ārabhi. Ettha ca rūpajjhānāneva āgatāni, na
arūpajjhānāni, ānetvā pana dīpetabbāni. Catutthajṇānena hi asaṅgahitā
arūpasamāpatti nāma natthiyeva.
[471-480] Atthi cevettha uttari karaṇīyanti ettha bhagavato
sāsane na cittekaggatāmattakeneva pariyosānappatti nāma atthi, itopi uttari
puna aññaṃ kātabbaṃ atthiyevāti dasseti. Natthi cevettha uttarikaraṇīyanti ettha
bhagavato sāsane ito uttari kātabbaṃ nāma natthiyeva, arahattapariyosānaṃ hi
bhagavato sāsananti dasseti. Sesaṃ sabbattha uttānatthamevāti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
subhasuttavaṇṇanā niṭṭhitā.
Dasamaṃ.
------------------
@Footnote: 1 cha.Ma. desento 2 Ma. uddisitvā
The Pali Atthakatha in Roman Character Volume 4 Page 321.
http://84000.org/tipitaka/read/attha_page.php?book=4&page=321&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=8402&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=8402&pagebreak=1#p321