ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 146.

Nānukampatīti muducittena na cinteti. Labheyyitoti labheyya ito.
Ākārāti kāraṇāni. Pavutthanti videsagataṃ. Kelāyikoti kelāyati
mamāyati paṭṭheti piheti icchatīti attho. Vācāyāti madhuravacanena
taṃ samudācaranto nandati. Sesaṃ vuttapaṭipakkhanayeneva veditabbaṃ.
     Rājā mahāsattassa kathāya attamano hutvā tassa mahantaṃ
yasaṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ mahārāja pubbepesa
pañho samuṭṭhāti paṇḍitāva naṃ kathayiṃsu imehi dvattiṃsāya ākārehi
amitto ca mitto ca jānitabboti vatvā jātakaṃ samodhānesi
tadā rājā ānando ahosi paṇḍito pana ahamevāti.
                   Mittāmittajātakaṃ dasamaṃ.
                          Iti
               jātakaṭṭhakathāya dasajātakapaṭimaṇḍitassa
              dvādasanipātassatthavaṇṇanā niṭṭhitā.
                     ------------



The Pali Atthakatha in Roman Character Volume 40 Page 146. http://84000.org/tipitaka/read/attha_page.php?book=40&page=146&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=2969&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=2969&pagebreak=1#p146


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]