ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 86.

     Rājā tassa dhammakathāya pasīdati. Isigaṇopi āgato.
Rājā isayo vanditvā bhante maṃ anukampamānā mama vasanaṭṭhāne
vasathāti vatvā tesaṃ paṭiññaṃ gahetvā nagaraṃ gantvā suvānaṃ abhayaṃ
adāsi. Isayopi tattha agamaṃsu. Rājā isigaṇaṃ uyyāne
vasāpento yāvajīvaṃ upaṭṭhahitvā saggapūraṃ pūresi. Athassa puttopi
chattaṃ ussāpetvā isigaṇaṃ paṭijaggiyeva. Tasmiṃ kulaparivatte
satta rājāno isigaṇassa dānaṃ pavattayiṃsu. Mahāsatto araññeyeva
vasanto yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
devadatto pāpo pāpaparivāroyevāti vatvā jātakaṃ samodhānesi
tadā sattigumbo devadatto ahosi corā devadattaparisā rājā
ānando isigaṇā buddhaparisā pupphakasuvo pana ahamevāti.
                   Sattigumbajātakaṃ niṭṭhitaṃ.
                        Sattamaṃ.
                      ----------
                      Bhallātikajātakaṃ
     bhallātiko nāma ahosi rājāti idaṃ satthā jetavane viharanto
mallikaṃ deviṃ ārabbha kathesi.
     Tassā kira ekadivasaṃ raññā saddhiṃ sayanaṃ nissāya kalaho
hoti. Rājā kujjhitvā taṃ na olokesi. Sā cintesi nanu



The Pali Atthakatha in Roman Character Volume 41 Page 86. http://84000.org/tipitaka/read/attha_page.php?book=41&page=86&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=1754&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=1754&pagebreak=1#p86


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]