ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 97.

     Kosalarājā tato paṭṭhāya tāya saddhiṃ samaggasaṃvāsaṃ vasi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kinnaro kosalarājā ahosi kinnarī mallikā devī bhallātikarājā
pana ahamevāti.
                   Bhallātikajātakaṃ niṭṭhitaṃ.
                        Aṭṭhamaṃ.
                     ------------
                      Somanassajātakaṃ
     ko taṃ hiṃsati heṭhetīti idaṃ satthā jetavane viharanto
devadattassa vadhāya parisakkanaṃ ārabbha kathesi.
     Tadā hi satthā na bhikkhave idāneva pubbepesa mama vadhāya
parisakkatiyevāti vatvā atītaṃ āhari.
     Atīte kururaṭṭhe uttarapañcālanagare reṇurājā nāma rajjaṃ
kāresi. Tadā mahārakkhito nāma tāpaso pañcasatatāpasaparivāro
himavante vasitvā loṇambilasevanatthāya cārikañcaramāno
uttarapañcālanagaraṃ patvā rājuyyāne vasitvā sapariso piṇḍāya caranto
rājadvāraṃ sampāpuṇi. Rājā isigaṇaṃ disvā iriyāpathe pasanno
alaṅkatamahātale nisīdāpetvā paṇītena āhārena parivisitvā bhante
idaṃ vassārattaṃ mama uyyāneyeva vasathāti vatvā tehi saddhiṃ



The Pali Atthakatha in Roman Character Volume 41 Page 97. http://84000.org/tipitaka/read/attha_page.php?book=41&page=97&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=1979&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=1979&pagebreak=1#p97


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]