![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsaasītinipāta Page 104.
![]() |
![]() |
Naccagītāni pavattayiṃsu. Yaso mahā ahosi. So yasasampatto pitaraṃ na sari dhammena rajjaṃ kāretvā yathākammaṃ gato. Bodhisattopi jhānābhiññā nibbattetvā āyūhapariyosāne brahmalokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevāti vatvā jātakaṃ samodhānesi tadā paccekabuddho parinibbāyi putto rāhulakumāro ahosi sesaparisā buddhaparisā ahosi arindamo rājā pana ahamevāti. Soṇakajātakaṃ niṭṭhitaṃ . Paṭhamaṃ. ---------- Saṃkiccajātakaṃ disvā nisinnaṃ rājānanti idaṃ satthā jīvakambavane viharanto ajātasattussa pitughāṭakammaṃ ārabbha kathesi. So hi devadattaṃ nissāya tassa vacanena pitaraṃ ghāṭāpetvā devadattassa saṅghabhedāvasāne bhinnaparisassa roge uppanne tathāgataṃ khamāpessāmīti mañcasivikāya sāvatthiṃ gacchantassa jetavanadvāre paṭhaviṃ paviṭṭhabhāvaṃ sutvā devadatto sammāsambuddhassa paṭipakkho hutvā paṭhaviṃ pavisitvā avīciparāyano jāto mayāpi taṃ nissāya pitā dhammiko dhammarājā ghāṭito ahaṃpi nukho paṭhaviṃ pavisissāmītiThe Pali Atthakatha in Roman Character Volume 42 Page 104. http://84000.org/tipitaka/read/attha_page.php?book=42&page=104&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=2107&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=2107&pagebreak=1#p104
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]