![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsaasītinipāta Page 178.
![]() |
![]() |
Vaṇṇarūpenāti vaṇṇena ca rūpena ca samānā hutvā. Nāññamaññamatirocayunti eko ekaṃ nātikkamati. Maṇiratanānubhāvena kira mahāsatto abhirūpo ahosi suvaṇṇavaṇṇo sobhaggappatto. Saṃgañchīti athassa mātā mahāsattassa āgamanaṃ sutvāva nagare bheriṃ cārāpetvā mahāsattassa bahuṃ paṇṇākāraṃ ādāya paccuggamanaṃ katvā samāgañchi. So hi mātarā saddhiññeva nagaraṃ padakkhiṇaṃ katvā sattāhaṃ chaṇakīḷaṃ kīḷitvā alaṅkatapāsādatalaṃ abhiruhi. Te ubhopi jāyapatikā samaggā ahesuṃ. Tato paṭṭhāya yāvajīvaṃ samaggā sammodamānāva phītaṃ dharaṇiṃ ajjhāvasiṃsūti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ kaniṭṭho ānando khujjā khujjuttarāyeva pabhāvatī rāhulamātā sesaparisā buddhaparisā kusarājā pana ahameva sammāsambuddhoti. Kusajātakaṃ niṭṭhitaṃ. Paṭhamaṃ. ----------The Pali Atthakatha in Roman Character Volume 42 Page 178. http://84000.org/tipitaka/read/attha_page.php?book=42&page=178&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=3609&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=3609&pagebreak=1#p178
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]