![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsaasītinipāta Page 24.
![]() |
![]() |
Vinassati. Saceti tasmā tāta sace tvaṃ punapi taṃ dakkhissasi tena vā sallapissasi atha yathā nāma sunipphannaṃ sassaṃ mahoghena hariyati evaṃ imaṃ attano tapoguṇaṃ pahassasi hāressasīti attho. Usmāgatanti samaṇatejaṃ. Virūparūpenāti vividharūpena. Idaṃ vuttaṃ hoti tāta manussalokasmiṃ hi etāni yakkhinīsaṅkhātāni bhūtāni vividharūpapaṭicchannena attano rūpena attano vasaṅgate khādituṃ caranti tāni sapañño naro na sevetha tādisabhūtaṃ āsajjanaṃ patvā nassasi brahmacārī diṭṭhosi tāya yakkhiniyā na khāditoti evaṃ puttaṃ ovadi. So pitu kathaṃ sutvā yakkhinī kira sāti bhīto cittaṃ nivattetvā tāta eto na gamissāmi khamatha meti khamāpesi. Sopi naṃ samassāsetvā ehi tvaṃ māṇava mettaṃ bhāvehi karuṇaṃ muditaṃ upekkhanti brahmavihārabhāvanaṃ ācikkhi. So tathā paṭipajjitvā puna jhānābhiññā nibbattesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikakhu sotāpattiphale patiṭṭhahi. Tadā naḷinikā porāṇadutiyikā ahosi. Isisiṅgo ukkaṇṭhitabhikkhu. Pitā pana ahamevāti. Naḷinikājātakaṃ niṭṭhitaṃ . Paṭhamaṃ.The Pali Atthakatha in Roman Character Volume 42 Page 24. http://84000.org/tipitaka/read/attha_page.php?book=42&page=24&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=474&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=474&pagebreak=1#p24
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]