![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsaasītinipāta Page 284.
![]() |
![]() |
Samodhānesi tadā luddo ānando ahosi khemā devī khemā bhikkhunī ahosi rājā sārīputto ahosi sumukho ānando ahosi sesaparisā buddhaparisā ahesuṃ dhataraṭṭho pana ahameva sammāsambuddhoti. Mahāhaṃsajātakaṃ niṭṭhitaṃ. Dutiyaṃ. -------------- Sudhābhojanajātakaṃ naguttame girivare gandhamādaneti idaṃ satthā jetavane viharanto ekaṃ dānajjhāsayaṃ bhikkhuṃ ārabbha kathesi. So kira sāvatthiyaṃ eko kulaputto satthu dhammadesanaṃ sutvā pasannacitto pabbajitvā sīlesu paripūrikārī dhutaṅgaguṇena samannāgato sabrahmacārīsu pavattamettacitto divasassa tikkhattuṃ buddhadhammasaṅghūpaṭṭhānesu appamatto ācārasampanno dānajjhāsayo sārāṇīyadhammapūrako ahosi. So attanā laddhaṃ paṭiggāhakesu vijjamānesu chinnabhatto hutvāpi detiyeva tasmā so dānajjhāsayo dānābhirato bhikkhusaṅghe pākaṭo ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asuko nāma bhikkhu dānajjhāsayo dānābhirato attanā laddhaṃ pasatamattaṃ pānīyaṃpi lobhaṃ chinditvā sabrahmacārīnaṃ deti bodhisattasseva ajjhāsayoti. Satthā taṃ kathaṃ dibbāyaThe Pali Atthakatha in Roman Character Volume 42 Page 284. http://84000.org/tipitaka/read/attha_page.php?book=42&page=284&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=5772&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=5772&pagebreak=1#p284
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]