ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

Page 284.

Samodhānesi tadā luddo ānando ahosi khemā devī khemā bhikkhunī
ahosi rājā sārīputto ahosi sumukho ānando ahosi sesaparisā
buddhaparisā ahesuṃ dhataraṭṭho pana ahameva sammāsambuddhoti.
                   Mahāhaṃsajātakaṃ niṭṭhitaṃ.
                         Dutiyaṃ.
                    --------------
                      Sudhābhojanajātakaṃ
     naguttame girivare gandhamādaneti idaṃ satthā jetavane viharanto
ekaṃ dānajjhāsayaṃ bhikkhuṃ ārabbha kathesi.
     So kira sāvatthiyaṃ eko kulaputto satthu dhammadesanaṃ sutvā
pasannacitto pabbajitvā sīlesu paripūrikārī dhutaṅgaguṇena samannāgato
sabrahmacārīsu pavattamettacitto divasassa tikkhattuṃ buddhadhammasaṅghūpaṭṭhānesu
appamatto ācārasampanno dānajjhāsayo sārāṇīyadhammapūrako
ahosi. So attanā laddhaṃ paṭiggāhakesu vijjamānesu
chinnabhatto hutvāpi detiyeva tasmā so dānajjhāsayo dānābhirato
bhikkhusaṅghe pākaṭo ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ
samuṭṭhāpesuṃ āvuso asuko nāma bhikkhu dānajjhāsayo dānābhirato
attanā laddhaṃ pasatamattaṃ pānīyaṃpi lobhaṃ chinditvā sabrahmacārīnaṃ
deti bodhisattasseva ajjhāsayoti. Satthā taṃ kathaṃ dibbāya



The Pali Atthakatha in Roman Character Volume 42 Page 284. http://84000.org/tipitaka/read/attha_page.php?book=42&page=284&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=5772&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=5772&pagebreak=1#p284


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]