![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsaasītinipāta Page 329.
![]() |
![]() |
Evaṃ visujjhanti apāpakammino atho suciṇṇassa phalaṃ na nassati ye keci addakkhuṃ sudhābhojanaṃ sabbeva te indasahabyataṃ gatāti. Tattha apāpakamminoti apāpakammā sattā evaṃ visujjhanti. Ye keci addakkhunti ye keci sattā tasmiṃ himavantappadese tadā kosiyena hiriyā diyyamānaṃ sudhābhojanaṃ addasaṃsu. Sabbeva teti sabbepi taṃ dānaṃ anumoditvā cittaṃ pasādetvā indassa sahabyataṃ gatāti. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepetaṃ adānābhirataṃ thaddhamacchariyaṃ samānaṃ ahaṃ damesiṃyevāti vatvā jātakaṃ samodhānesi tadā hiridevadhītā uppalavaṇṇā ahosi kosiyo dānapatibhikkhu pañcasikho anuruddho mātali ānando suriyo kassapo cando moggallāno nārado sārīputto sakko pana ahamevāti. Sudhābhojanajātakaṃ niṭṭhitaṃ. Tatiyaṃ. --------The Pali Atthakatha in Roman Character Volume 42 Page 329. http://84000.org/tipitaka/read/attha_page.php?book=42&page=329&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=6700&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=6700&pagebreak=1#p329
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]