![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsaasītinipāta Page 52.
![]() |
![]() |
Cittassa vase na vattāmi. Evaṃ mahāsattassa dhammakathaṃ sutvā abhipārako thutiṃ karonto addhāti ādimāha. Nappamajjasīti attanā kathitadhammaṃ nappamajjasi tattheva vattesi. Dhammaṃ pamajjāti dhammaṃ pamussitvā agativasena gantvā. Evaṃ so tassa thutiṃ katvā dhammaṃ carāti yojento uttariṃpi dasa ovādagāthā abhāsi. Tāsamattho heṭṭhā tesakuṇajātake vaṇṇitova. Evaṃ abhipārakasenāpatinā rañño dhamme desite rājā ummādantiyā paṭibaddhacittaṃ vinodesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā sunando sārathī ānando ahosi abhipārako sārīputto ummādantī uppalavaṇṇā sesaparisā buddhaparisā sīvirājā pana ahamevāti. Ummādantījātakaṃ niṭṭhitaṃ. Dutiyaṃ. ----------The Pali Atthakatha in Roman Character Volume 42 Page 52. http://84000.org/tipitaka/read/attha_page.php?book=42&page=52&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=1047&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=1047&pagebreak=1#p52
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]