![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsaasītinipāta Page 80.
![]() |
![]() |
Sādhu bhanteti sampaṭicchitvā te sabbasaṃharaṇe katvā pañcacūḷā- karaṇagaddūlabandhanagomayasiñcanehi avamānetvā raṭṭhā pabbājesi . Bodhisattopi tattha katipāhaṃ vasitvā appamatto hohīti rājānaṃ ovaditvā himavantameva gantvā jhānābhiññā nibbattetvā yāvajīvaṃ brahmavihāre bhāvetvā brahmalokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi tathāgato paññavāyeva parappavādamaddanoyevāti vatvā jātakaṃ samodhānesi tadā pañca diṭṭhigatikā pūraṇakassapa makkhaligosālapakudhakaccānaajitakesakambalaniganthanāṭaputtā ahesuṃ piṅgalasunakho ānando mahābodhiparibbājako pana ahamevāti. Mahābodhijātakaṃ niṭṭhitaṃ. Tatiyaṃ . Iti paññāsanipātavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Character Volume 42 Page 80. http://84000.org/tipitaka/read/attha_page.php?book=42&page=80&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=1623&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=1623&pagebreak=1#p80
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]