ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

Page 80.

Sādhu bhanteti sampaṭicchitvā te sabbasaṃharaṇe katvā pañcacūḷā-
karaṇagaddūlabandhanagomayasiñcanehi avamānetvā raṭṭhā pabbājesi .
Bodhisattopi tattha katipāhaṃ vasitvā appamatto hohīti rājānaṃ
ovaditvā himavantameva gantvā jhānābhiññā nibbattetvā yāvajīvaṃ
brahmavihāre bhāvetvā brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi tathāgato paññavāyeva parappavādamaddanoyevāti vatvā
jātakaṃ samodhānesi tadā pañca diṭṭhigatikā pūraṇakassapa
makkhaligosālapakudhakaccānaajitakesakambalaniganthanāṭaputtā ahesuṃ
piṅgalasunakho ānando mahābodhiparibbājako pana ahamevāti.
                   Mahābodhijātakaṃ niṭṭhitaṃ.
                        Tatiyaṃ .
               Iti paññāsanipātavaṇṇanā niṭṭhitā.
                    --------------



The Pali Atthakatha in Roman Character Volume 42 Page 80. http://84000.org/tipitaka/read/attha_page.php?book=42&page=80&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=1623&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=1623&pagebreak=1#p80


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]