ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

Page 210.

    Rattoti vāti rāgena rattoti vā. Duṭṭhoti vātiādīsupi eseva nayo.
Te abhisaṅkhārā appahīnāti ye puññāpuññaaneñjābhisaṅkhārā, te appahīnā.
Abhisaṅkhārānaṃ appahīnattāti tesaṃ vuttappakārānaṃ kammābhisaṅkhārānaṃ appahīnabhāvena.
Gatiyā vādaṃ upetīti pañcannaṃ gatīnaṃ aññatarāya kathanaṃ upagacchati. Tenevāha "nerayikoti
vā .pe. Vādaṃ upeti upagacchatī"ti. Vadeyyāti katheyya. Gahitaṃ 1- natthīti gahetabbaṃ
natthi. Muñcitabbaṃ natthīti muñcitvā ṭhitattā mocetabbaṃ natthi.
    Yassatthi gahitanti yassa puggalassa "ahaṃ mamā"ti gahitaṃ atthi. Tassatthi
muñcitabbanti tassa puggalassa mocetabbaṃ atthi. Upari padāni parivattetvā
yojetabbāni. Gahaṇamuñcanā samatikkantoti gahaṇamocanā arahā atikkanto.
Vuḍḍhiparihānivītivattoti 2- vuḍḍhiñca parihāniñca atikkamitvā pavatto. So
vuṭṭhavāsoti ādiṃ katvā ñāṇagginā daḍḍhānīti pariyosānaṃ heṭṭhā vuttanayameva.
Adhosīti kantesi. 3- Dhuni sandhuni niddhunīti upasaggena padaṃ vaḍḍhitanti.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                   duṭṭhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.
                              Tatiyaṃ.
                      ---------------------
@Footnote: 1 cha.Ma. patitaṃ  2 cha.Ma. buddhi...  3 Sī. adhopīti kampesi



The Pali Atthakatha in Roman Character Volume 45 Page 210. http://84000.org/tipitaka/read/attha_page.php?book=45&page=210&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=4893&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=45&A=4893&pagebreak=1#p210


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]