ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

Page 280.

    Vatthukāme parijānitvāti tebhūmake vatthukāme ñātatīraṇapariññāhi samāpanavasena
jānitvā. Kilesakāme pahāyāti chandādayo kilesakāme pahānapariññāya jahitvā.
Byantīkaritvāti vigatantaṃ vigatakoṭiṃ karitvā.
    Kāmoghaṃ tiṇṇassāti anāgāmimaggena āvaṭṭanasaṅkhātaṃ 1- kāmoghaṃ taritvā
ṭhitassa. Bhavoghanti arahattamaggena. Diṭṭhoghanti sotāpattimaggena. Avijjoghanti
arahattamaggena. Sabbasaṅkhārapathanti 2- sabbakhandhadhātuāyatanapaṭipāṭisaṅkhātaṃ pathaṃ
arahattamaggeneva taritvā ṭhitassa. Sotāpattimaggena uttiṇṇassa. Sakadāgāmimaggena
nittiṇṇassa. Anāgāmimaggena kāmadhātuṃ atikkantassa. Arahattamaggena sabbabhavaṃ
samatikkantassa. Phalasamāpattivasena vītivattassa. Pāraṃ gatassātiādīni nibbānavasena
vuttāni. Yathā iṇāyikā ānaṇyanti saṃvaḍḍhikaiṇaṃ 3- ādāya vicarantā ānaṇyaṃ.
Patthentīti patthanaṃ uppādenti. Ābādhikā ārogyanti pittādirogāturā 4-
bhesajjakiriyāya rogavūpasamanaṃ 5- ārogyaṃ. Yathā bandhanabandhāti nakkhattadivase bandhanāgāre
bandhapurisā. 6- Yathā dāsā bhujissanti yasmā bhujissā purisā yaṃ icchanti, taṃ
karonti, na naṃ koci balakkārena tato nivatteti, tasmā dāsā bhujissabhāvaṃ
patthenti. Yathā kantāraddhānaṃ pakkhannāti 7- yasmā balavanto purisā hatthabhāraṃ
gahetvā sajjitāvudhā 8- saparivārā kantāraṃ paṭipajjanti, te corā dūratova disvā
palāyanti. Te sotthinā kantāraṃ nittharitvā khemantaṃ patvā haṭṭhatuṭṭhā honti.
Tasmā 9- kantārapakkhannā purisā 9- khemantabhūmiṃ patthenti. Desanāpariyosāne tisso
sotāpattiphalaṃ patvā pacchā pabbajitvā arahattaṃ sacchākāsīti. 10-
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                 tissametteyyasuttaniddesavaṇṇanā niṭṭhitā.
                              Sattamaṃ.
@Footnote: 1 cha.Ma. avasānasaṅkhātaṃ  2 cha.Ma. sabbaṃ saṃsārapathanti  3 cha.Ma. saṃvaḍḍhikaiṇaṃ
@4 cha.Ma. pittādirogāturo  5 cha.Ma. taṃ rogavūpasamanatthaṃ  6 cha.Ma. baddhapurisā
@7 cha.Ma. pakkhandāti  8 cha.Ma. sajjāvudhā  9-9 cha.Ma. kantārapakkhandā
@10 cha.Ma. itisaddo na dissati



The Pali Atthakatha in Roman Character Volume 45 Page 280. http://84000.org/tipitaka/read/attha_page.php?book=45&page=280&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=6492&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=45&A=6492&pagebreak=1#p280


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]