Virajaṃ vītamalanti ettha virajanti vigatarāgādirajaṃ. Vītamalanti vigatarāgādimalaṃ 1-
rāgādayo hi ajjhottharaṇaṭṭhena rajo nāma, dūsanaṭṭhena malaṃ nāma.
Dhammacakkhunti katthaci paṭhamamaggañāṇaṃ, katthaci ādīni tīṇi maggañāṇāni,
katthaci catutthamaggañāṇampi. Idha pana jaṭilasahassassa catutthamaggañāṇaṃ. Piṅgiyassa
tatiyamaggañāṇameva. Yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhammanti vipassanāvasena
evaṃ pavattassa dhammacakkhuṃ udapādīti attho. Sesaṃ sabbattha pākaṭameva.
Evaṃ idampi suttaṃ bhagavā arahattanikūṭeneva desesi, desanāpariyosāne
ca piṅgiyo anāgāmiphale patiṭṭhāsi. So kira antarantarā cintesi "evaṃ
vicitrapaṭibhānaṃ nāma desanaṃ na labhati mayhaṃ mātulo bāvarī savanāyā"ti. Tena
sinehavikkhepena arahattaṃ pāpuṇituṃ nāsakkhi. Antevāsikā panassa sahassajaṭilā
arahattaṃ pāpuṇiṃsu. Sabbeva iddhimayapattacīvaradharā ehibhikkhuno ahesunti.
Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
piṅgiyamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
Soḷasamaṃ
--------------
17. Pārāyanatthutigāthāniddesavaṇṇanā
[93] Ito paraṃ saṅgītikārā desanaṃ thomentā "idamavoca bhagavā"tiādimāhaṃsu.
Tattha idamavocāti idaṃ pārāyanaṃ avoca. Paricārikasoḷasannanti 2- bāvarissa paricārikena
piṅgiyena saha soḷasannaṃ, 3- buddhassa vā bhagavato paricārikānaṃ soḷasannanti
parivārakasoḷasannaṃ. 4- So eva 5- ca brāhmaṇo tatra soḷasasu disāsu 6- pana purato ca
pacchato ca vāmapassato ca dakkhiṇapassato ca cha cha yojanāni nisinnā ujukena
dvādasayojanikā ahosi. Ajjhiṭṭhoti yācito.
@Footnote: 1 cha.Ma. vītarāgādimalaṃ 2 cha.Ma. paricārikasoḷasānanti 3 cha.Ma. soḷasānaṃ, evamuparipi
@4 cha.Ma. soḷasānanti paricārakasoḷasānaṃ 5 cha.Ma. te eva 6 ka. soḷasa parisā
The Pali Atthakatha in Roman Character Volume 46 Page 82.
http://84000.org/tipitaka/read/attha_page.php?book=46&page=82&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=2075&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=2075&pagebreak=1#p82