ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 93.

Pārāyanikabrāhmaṇānaṃ pañhānaṃ eva, atha kho piṅgiyaparibbājakādīnampi 1-
pañhānaṃ antaṃ karotīti dassetuṃ "piṅgiyapañhānan"tiādimāha. 1-
      [120] Asaṃhīranti rāgādīhi asaṃhāriyaṃ. Asaṅkuppanti asaṃkuppaṃ
avipariṇāmadhammaṃ. Dvīhipi padehi nibbānaṃ bhaṇati. Addhā gamissāmīti ekaṃseneva
taṃ anupādisesaṃ nibbānadhātuṃ gamissāmi. Na mettha kaṅkhāti natthi me ettha
nibbāne kaṅkhā. Evaṃ maṃ dhārehi adhimuttacittanti piṅgiyo "evameva tvampi
pamuñcassu saddhan"ti iminā bhagavato ovādena attani saddhaṃ uppādetvā
saddhādhureneva ca vimuñcitvā taṃ saddhādhimuttiṃ pakāsento bhagavantaṃ āha
"evaṃ maṃ dhārehi adhimuttacittan"ti. Ayañhettha adhippāyo "yathā maṃ tvaṃ
avaca, evameva maṃ adhimuttacittaṃ dhārehī"ti.
      Na saṃhariyatīti gahetvā saṃharituṃ na sakkā. Niyogavacananti yuttavacanaṃ.
Avatthāpanavacananti sanniṭṭhānavacanaṃ. Imasmiṃ pārāyanavagge yaṃ antarantarā na
vuttaṃ, taṃ heṭṭhā vuttanayena gahetabbaṃ. Sesaṃ sabbattha pākaṭameva.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                 pārāyanānugītigāthāniddesavaṇṇanā niṭṭhitā.
                      Pārāyanavaggavaṇṇanā niṭṭhitā.
                            --------
@Footnote: 1 cha.Ma. sabhiYu....



The Pali Atthakatha in Roman Character Volume 46 Page 93. http://84000.org/tipitaka/read/attha_page.php?book=46&page=93&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=2359&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=2359&pagebreak=1#p93


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]