ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 118.

Sabbagopānasīnaṃ ābandhanato kūṭāgārakaṇṇikā viya cittacetasikānaṃ sampiṇḍanato
samādhi kusalānaṃ dhammānaṃ pamukho hoti jeṭṭhako, tasmā samādhi pamukhaṭṭhenāti
vuttaṃ. Pāmukhaṭṭhenātipi pāṭho. Yasmā samathavipassanaṃ bhāventassa ārammaṇūpaṭṭhānā-
dhipati hoti sati, satiyā upaṭṭhite ārammaṇe sabbepi kusalā dhammā sakaṃ kiccaṃ
sādhenti, tasmā sati ādhipateyyaṭṭhenāti vuttaṃ. Paññā taduttaraṭṭhenāti
ariyamaggapaññā tesaṃ kusalānaṃ dhammānaṃ uttaraṭṭhena seṭṭhaṭṭhena abhiññeyyā. Atha
vā tato kilesehi, saṃsāravaṭṭato vā uttarati samatikkamatīti taduttarā, tassā
attho taduttaraṭṭho. Tena taduttaraṭṭhena. Tatuttaraṭṭhenātipi pāṭho, tato
uttaraṭṭhenāti attho. Vimutti sāraṭṭhenāti phalavimutti aparihānivasena thirattā
sāro, taṃ atikkamitvā aññassa pariyesitabbassa abhāvatopi sāro. Sā vimutti
tena sāraṭṭhena abhiññeyyā. Amatogadhaṃ nibbānanti natthi etassa maraṇasaṅkhātaṃ
matanti amataṃ, kilesavisapaṭipakkhattā agadantipi amataṃ, sacchikiriyāya sattānaṃ patiṭṭhā
bhūtanti ogadhaṃ, saṃsāradukkhasantibhūtattā nibbutanti nibbānaṃ, natthettha
taṇhāsaṅakhātaṃ vānantipi nibbānaṃ. Taṃ sāsanassa niṭṭhābhūtattā. Pariyosānaṭṭhena
abhiññeyyaṃ. Evaṃ imasmiṃ abhiññeyyaniddese sattasahassāni sattasatāni
cattālīsañca vissajjanāni honti.
     Idāni tesaṃ eva niddiṭṭhānaṃ dhammānaṃ "ye ye dhammā abhiññātā te
te dhammā ñātā hontī"ti nigamanaṃ karoti, tassa abhimukhaṃ katvā ñātā hontīti
adhippāyo. Taṃ ñātaṭṭhena ñāṇanti tesaṃ vuttappakārānaṃ dhammānaṃ jānanaṭṭhena
ñāṇaṃ. Pajānanaṭṭhena paññāti pakārato jānanaṭṭhena paññā. Tena vuccatītiādito
pucchitapucchā nigametvā dassitā. Tena kāraṇena "ime dhammā abhiññeyyāti
sotāvadhānaṃ, taṃ pajānanā paññā sutamaye ñāṇan"ti vuccatīti atthoti.
                 Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                    abhiññeyyaniddesavaṇṇanā niṭṭhitā.



The Pali Atthakatha in Roman Character Volume 47 Page 118. http://84000.org/tipitaka/read/attha_page.php?book=47&page=118&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=2632&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=2632&pagebreak=1#p118


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]