ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 127.

     [22] Idāni tamevatthaṃ ekekadhamme paṭilābhavasena yojetvā ante ca
nigametvā dassetuṃ nekkhammantiādimāha. Taṃ sabbaṃ pubbe vuttānusāreneva
veditabbanti.
                    Pariññeyyaniddesavaṇṇanā niṭṭhitā.
                          ------------
                        Pahātabbaniddesavaṇṇanā
     [23] Pahātabbaniddese asmimānoti rūpādīsu pañcasu upādānakkhandhesu
asmīti māno. Tasmiṃ hi pahīne arahattaṃ pattaṃ hoti. Rūparāgādīsu vijjamānesupi
sesāni avatvā asmimānasseva vacanaṃ diṭṭhipatirūpakattena tassa oḷārikattāti
veditabbaṃ. Avijjāti suttantapariyāyena dukkhādīsu catūsu ṭhānesu aññāṇaṃ.
Abhidhammapariyāyena pubbantādīhi saddhiṃ aṭṭhasu. Vuttaṃ hetaṃ:-
            "tattha katamā avijjā, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ,
        dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ,
        pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ,
        idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇan"ti. 1-
        Bhavataṇhāti kāmabhavādīsu bhavesu patthanā. Yathāha:-
            "tattha katamā bhavataṇhā, yo bhavesu bhavacchando bhavarāgo
        bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā
        bhavajjhosānan"ti. 2-
@Footnote: 1 abhi.saṅ. 34/1106/259 2 abhi.vi. 35/894



The Pali Atthakatha in Roman Character Volume 47 Page 127. http://84000.org/tipitaka/read/attha_page.php?book=47&page=127&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=2831&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=2831&pagebreak=1#p127


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]