ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 152.

Dutiyajjhānādīhi pana parihāyanto heṭṭhimaheṭṭhimajjhānanikantisamudācārenapi parihāyati.
Kittāvatā parihīno hotīti? yadā na sakkoti samāpajjituṃ ettāvatā parihīno
Hotīti. Tadanudhammatāti anuppavatto dhammo anudhammo, jhānaṃ adhikaṃ katvā
pavattassa nikantidhammassetaṃ adhivacanaṃ. Anudhammo eva anudhammatā, tassa jhānassa
anudhammatā tadanudhammatā. Satīti nikanti. Santiṭṭhatīti patiṭṭhāti. Taṃ
paṭhamajjhānaṃ anuvattamānā nikanti pavattatīti vuttaṃ hoti. Avitakkasahagatāti
dutiyajjhānārammaṇā. Taṃ hi natthettha vitakkoti avitakkanti vuccati. Nibbidā-
sahagatāti vipassanārammaṇā. Sā hi saṅkhāresu nibbindanato nibbidāti vuccati,
"nibbindaṃ virajjatī"ti 1- hi vuttaṃ. Virāgūpasaṃhitāti ariyamaggappaṭisaññuttā
vipassanā. Vipassanā hi sikhāppattā maggavuṭṭhānaṃ pāpeti. Tasmā vipassanārammaṇā
saññāmanasikārā "virāgūpasaṃhitā"ti vuccanti, "virāgā vimuccatī"ti hi vuttaṃ.
     Vitakkasahagatāti vitakkavasena paṭhamajjhānārammaṇā. Upekkhāsukhasahagatāti tatra-
majjhattupekkhāya ca sukhavedanāya ca vasena tatiyajjhānārammaṇā. Pītisukhasahagatāti pītiyā
ca sukhavedanāya ca vasena dutiyajjhānārammaṇā. Adukkhamasukhasahagatāti upekkhā-
vedanāvasena catutthajjhānārammaṇā. Sā hi vedanā na dukkhā sukhāti adukkhamasukhāti
vuccati, makāro panettha padasandhivasena vutto. Rūpasahagatāti rūpajjhānārammaṇā.
Nevasaññānāsaññāyatane ṭhitassa hānabhāgiyaṭhitibhāgiyanibbedhabhāgiyattesu
vijjamānesupi visesabhāgiyattābhāvā nevasaññānāsaññāyatanaṃ na niddiṭṭhaṃ.
Sabbopi cesa lokiyo samādhi pamādavihārissa mudindriyassa hānabhāgiyo hoti,
appamādavihārissa mudindriyassa ṭhitibhāgiyo hoti, taṇhācaritassa tikkhindriyassa
visesabhāgiyo hoti, diṭṭhicaritassa tikkhindriyassa nibbedhabhāgiyo hotīti vuccati.
                  Hānabhāgiyacatukkaniddesavaṇṇanā niṭṭhitā.
@Footnote: 1 vi.mahā. 4/23/19, saṃ.kha. 17/59/56



The Pali Atthakatha in Roman Character Volume 47 Page 152. http://84000.org/tipitaka/read/attha_page.php?book=47&page=152&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=3399&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=3399&pagebreak=1#p152


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]