ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 153.

                        Lakkhaṇattikaniddesavaṇṇanā
     [31] Idāni yasmā ekekopi lokiyadhammo tilakkhaṇabbhāhato, tasmā
lakkhaṇattikaṃ ekato niddiṭṭhaṃ. Tattha aniccaṃ khayaṭṭhenāti tattha tattheva
khīyanabhāvena aniccaṃ. "khayadhammattā vayadhammattā virāgadhammattā nirodhadhammattā
aniccan"ti eke. Dukkhaṃ bhayaṭṭhenāti sappaṭibhayatāya dukkhaṃ. Yaṃ hi aniccaṃ, taṃ
bhayāvahaṃ hoti sīhopamasutte 1- devānaṃ viya. "jātijarābyādhimaraṇabhayaṭṭhena 2- dukkhan"ti
eke. Anattā asārakaṭṭhenāti "attā nivāsī kārako vedako sayaṃvasī"ti evaṃ
parikappitassa attasārassa abhāvena anattā. Yaṃ hi aniccaṃ dukkhaṃ, taṃ attanopi
aniccataṃ vā udayabbayapīḷanaṃ vā dhāretuṃ na sakkoti, kuto tassa kārakādibhāvo.
Vuttañca "rūpañca hidaṃ bhikkhave attā abhavissa, nayidaṃ rūpaṃ ābādhāya
saṃvatteyyā"tiādi. 3- "attasāraniccasāravirahitattā anattā"ti eke.
                    Lakkhaṇattikaniddesavaṇṇanā niṭṭhitā.
                         --------------
                        Dukkhasaccaniddesavaṇṇanā
     [32-33] Ariyasaccacatukkampi tathaṭṭhena saccānaṃ ekasambandhattā ekato
eva niddiṭṭhaṃ. Tattha tatthāti tesu catūsu ariyasaccesu. Katamanti kathetukamyatā-
pucchā. Dukkhaṃ ariyasaccanti pucchitadhammanidassanaṃ. Tattha jātipi dukkhātiādīsu
jātisaddassa tāva aneke atthā paveditā. Yathāha:-
             "bhavo kulaṃ nikāyo ca      sīlaṃ paññanti lakkhaṇaṃ
              pasūti sandhi cevāti       jātiatthā paveditā. "
@Footnote: 1 saṃ.kha. 17/78/69 2 Sī. jātijarābyādhimaraṇaṃ bhayaṭṭhena 3 vi.mahā. 4/20/17



The Pali Atthakatha in Roman Character Volume 47 Page 153. http://84000.org/tipitaka/read/attha_page.php?book=47&page=153&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=3422&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=3422&pagebreak=1#p153


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]